Considerations To Know About bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा



पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 



यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।





नाख्येयं नरलोकेषु सारभूतं सुरप्रियम्।।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

ತಸ್ಮಾತ್ ಸರ್ವಪ್ರಯತ್ನೇನ ದುರ್ಲಭಂ ಪಾಪಚೇತಸಾಮ್

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

शत्रु के द्वारा किये हुए मारण, मोहन, उच्चाटन आदि तंत्र दोष नष्ट होते है, उनसें रक्षा more info होती है।



चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

Report this wiki page